Original

आविष्ट इव मद्रेशो मन्युना पौरुषेण च ।प्राच्छादयदरीन्संख्ये कालसृष्ट इवान्तकः ।विनर्दमानो मद्रेशो मेघह्रादो महाबलः ॥ २४ ॥

Segmented

आविष्ट इव मद्र-ईशः मन्युना पौरुषेण च प्राच्छादयद् अरीन् संख्ये काल-सृष्टः इव अन्तकः विनर्दमानो मद्र-ईशः मेघ-ह्रादः महा-बलः

Analysis

Word Lemma Parse
आविष्ट आविश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मद्र मद्र pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
pos=i
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
अरीन् अरि pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
काल काल pos=n,comp=y
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
विनर्दमानो विनर्द् pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
ह्रादः ह्राद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s