Original

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा ॥ २३ ॥

Segmented

द्विरदास् तुरगाः च आर्ताः पत्तयो रथिनः तथा शल्यस्य बाणैः न्यपतन् बभ्रमुः व्यनदन् तथा

Analysis

Word Lemma Parse
द्विरदास् द्विरद pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
pos=i
आर्ताः आर्त pos=a,g=m,c=1,n=p
पत्तयो पत्ति pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
शल्यस्य शल्य pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
तथा तथा pos=i