Original

भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ २२ ॥

Segmented

भ्रमराणाम् इव व्राताः शलभानाम् इव व्रजाः ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ् शराः

Analysis

Word Lemma Parse
भ्रमराणाम् भ्रमर pos=n,g=m,c=6,n=p
इव इव pos=i
व्राताः व्रात pos=n,g=m,c=1,n=p
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
व्रजाः व्रज pos=n,g=m,c=1,n=p
ह्रादिन्य ह्रादिनी pos=n,g=f,c=1,n=p
इव इव pos=i
मेघेभ्यः मेघ pos=n,g=m,c=5,n=p
शल्यस्य शल्य pos=n,g=m,c=6,n=s
न्यपतञ् निपत् pos=v,p=3,n=p,l=lan
शराः शर pos=n,g=m,c=1,n=p