Original

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ २१ ॥

Segmented

ततः प्रभद्रका राजन् सोमकाः च सहस्रशः पतिताः पातय् च दृश्यन्ते शल्य-सायकैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभद्रका प्रभद्रक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
पातय् पातय् pos=va,g=m,c=1,n=p,f=part
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शल्य शल्य pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p