Original

धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ।एकैकं दशभिर्बाणैर्विव्याध च महाबलः ।ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ २० ॥

Segmented

धृष्टद्युम्नम् च शैनेयम् शिखण्डिनम् अथ अपि च एकैकम् दशभिः बाणैः विव्याध च महा-बलः ततो ऽसृजद् बाण-वर्षम् घर्म-अन्ते मघवान् इव

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽसृजद् सृज् pos=v,p=3,n=s,l=lan
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i