Original

कूजतां स्तनतां चैव पदातीनां महाहवे ।विद्रुतेषु महाराज हयेषु बहुधा तदा ॥ २ ॥

Segmented

कूजताम् स्तनताम् च एव पदातीनाम् महा-आहवे विद्रुतेषु महा-राज हयेषु बहुधा तदा

Analysis

Word Lemma Parse
कूजताम् कूज् pos=va,g=m,c=6,n=p,f=part
स्तनताम् स्तन् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विद्रुतेषु विद्रु pos=va,g=m,c=7,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हयेषु हय pos=n,g=m,c=7,n=p
बहुधा बहुधा pos=i
तदा तदा pos=i