Original

भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः ।द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ॥ १९ ॥

Segmented

भीमसेनम् शरैः च अपि रुक्म-पुङ्खैः शिला-शितः द्रौपदेयान् तथा सर्वान् माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितः शा pos=va,g=m,c=1,n=s,f=part
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
तथा तथा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d