Original

शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ।अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् ॥ १८ ॥

Segmented

शल्यः तु शर-वर्षेण वर्षन्न् इव सहस्रदृक् अभ्यवर्षद् अदीन-आत्मा कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वर्षन्न् वृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सहस्रदृक् सहस्रदृश् pos=n,g=m,c=1,n=s
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s