Original

ततस्तद्युद्धमत्युग्रमभवत्संघचारिणाम् ।तथा सर्वाण्यनीकानि संनिपत्य जनाधिप ।अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् ॥ १७ ॥

Segmented

ततस् तत् युद्धम् अति उग्रम् अभवत् संघ-चारिणाम् तथा सर्वाणि अनीकानि संनिपत्य जनाधिप अभ्ययुः कौरवा राजन् पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
संघ संघ pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
तथा तथा pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
संनिपत्य संनिपत् pos=vi
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
कौरवा कौरव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s