Original

मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते ।अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ १६ ॥

Segmented

मृगाः च माहिषाः च अपि पक्षिणः च विशाम् पते अपसव्यम् तदा चक्रुः सेनाम् ते बहुशो नृप

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
माहिषाः माहिष pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
बहुशो बहुशस् pos=i
नृप नृप pos=n,g=m,c=8,n=s