Original

सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः ।उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ १५ ॥

Segmented

स दण्ड-शूल दीप्त-अग्राः शीर्यमाणाः समन्ततः उल्का भूमिम् दिवः पेतुः आहत्य रवि-मण्डलम्

Analysis

Word Lemma Parse
pos=i
दण्ड दण्ड pos=n,comp=y
शूल शूल pos=n,g=f,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=f,c=1,n=p
शीर्यमाणाः शृ pos=va,g=f,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
उल्का उल्का pos=n,g=f,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
दिवः दिव् pos=n,g=,c=5,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
आहत्य आहन् pos=vi
रवि रवि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s