Original

प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः ।चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ १४ ॥

Segmented

प्रादुरासन् ततस् राजन् नाना रूपाणि अनेकशस् चचाल शब्दम् कुर्वाणा मही च अपि स पर्वता

Analysis

Word Lemma Parse
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
अनेकशस् अनेकशस् pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
शब्दम् शब्द pos=n,g=m,c=2,n=s
कुर्वाणा कृ pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
पर्वता पर्वत pos=n,g=f,c=1,n=s