Original

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः ।अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ १३ ॥

Segmented

ततः शर-शतैः तीक्ष्णैः मद्र-राजः महा-बलः अर्दयामास ताम् सेनाम् धर्मराजस्य पश्यतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part