Original

पाण्डवाश्च महाराज समरे जितकाशिनः ।मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः ॥ १२ ॥

Segmented

पाण्डवाः च महा-राज समरे जित-काशिन् मद्र-राजम् समासाद्य विव्यधुः निशितैः शरैः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p