Original

मद्रराजस्तु संक्रुद्धो गृहीत्वा धनुरुत्तमम् ।अभ्यद्रवत संग्रामे पाण्डवानाततायिनः ॥ ११ ॥

Segmented

मद्र-राजः तु संक्रुद्धो गृहीत्वा धनुः उत्तमम् अभ्यद्रवत संग्रामे पाण्डवान् आततायिनः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
गृहीत्वा ग्रह् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आततायिनः आततायिन् pos=a,g=m,c=2,n=p