Original

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति ॥ १० ॥

Segmented

ताम् दृष्ट्वा सीदतीम् सेनाम् पङ्के गाम् इव दुर्बलाम् उज्जिहीर्षुः तदा शल्यः प्रायात् पाण्डु-चमूम् प्रति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सीदतीम् सद् pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
पङ्के पङ्क pos=n,g=m,c=7,n=s
गाम् गो pos=n,g=,c=2,n=s
इव इव pos=i
दुर्बलाम् दुर्बल pos=a,g=f,c=2,n=s
उज्जिहीर्षुः उज्जिहीर्षु pos=a,g=m,c=1,n=s
तदा तदा pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i