Original

संजय उवाच ।तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु ॥ १ ॥

Segmented

संजय उवाच तस्मिन् विलुलिते सैन्ये वध्यमाने परस्परम् द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
विलुलिते विलुल् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
द्रवमाणेषु द्रु pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
निनदत्सु निनद् pos=va,g=m,c=7,n=p,f=part
pos=i
दन्तिषु दन्तिन् pos=n,g=m,c=7,n=p