Original

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥ ९ ॥

Segmented

ततः सु तुमुलम् युद्धम् कुरु-पाण्डव-सेनयोः बभूव भरत-श्रेष्ठ देव-असुर-रण-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
बभूव भू pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
रण रण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s