Original

शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः ।रणाय निर्ययौ राजा हतशेषैर्नृपैः सह ॥ ८ ॥

Segmented

शल्यम् सेनापतिम् कृत्वा विधिवद् राज-पुंगवः रणाय निर्ययौ राजा हत-शेषैः नृपैः सह

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विधिवद् विधिवत् pos=i
राज राजन् pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
रणाय रण pos=n,g=m,c=4,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
शेषैः शेष pos=n,g=m,c=3,n=p
नृपैः नृप pos=n,g=m,c=3,n=p
सह सह pos=i