Original

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ॥ ६ ॥

Segmented

स समाश्वास्यमानो ऽपि हेतुभिः शास्त्र-निश्चितैः राजभिः न अलभत् शर्म सूतपुत्र-वधम् स्मरन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समाश्वास्यमानो समाश्वासय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
हेतुभिः हेतु pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
निश्चितैः निश्चि pos=va,g=m,c=3,n=p,f=part
राजभिः राजन् pos=n,g=m,c=3,n=p
pos=i
अलभत् लभ् pos=v,p=3,n=s,l=lan
शर्म शर्मन् pos=n,g=n,c=2,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part