Original

प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः ।समाश्वासयत क्षत्ता वचसा मधुरेण च ॥ ५२ ॥

Segmented

प्राञ्जलिः निःश्वसन्तम् च तम् नरेन्द्रम् मुहुः मुहुः

Analysis

Word Lemma Parse
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i