Original

निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ ।सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥ ५० ॥

Segmented

निश्चक्रमुः ततस् सर्वाः ताः स्त्रियो भरत-ऋषभ सुहृदः च ततः सर्वे दृष्ट्वा राजानम् आतुरम्

Analysis

Word Lemma Parse
निश्चक्रमुः निष्क्रम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s