Original

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः ।कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ॥ ५ ॥

Segmented

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः कृच्छ्रात् स्व-शिबिरम् प्रायात् हत-शेषैः नृपैः सह

Analysis

Word Lemma Parse
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
शोचमानः शुच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
हत हन् pos=va,comp=y,f=part
शेषैः शेष pos=n,g=m,c=3,n=p
नृपैः नृप pos=n,g=m,c=3,n=p
सह सह pos=i