Original

गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी ।तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥ ४८ ॥

Segmented

गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी तथा इमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम्

Analysis

Word Lemma Parse
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
योषितः योषित् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
भृशम् भृशम् pos=i