Original

ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् ।धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥ ४७ ॥

Segmented

ततो दीर्घेण कालेन विदुरम् वाक्यम् अब्रवीत् धृतराष्ट्रो नर-व्याघ्रः मुह्यमानो मुहुः मुहुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
मुह्यमानो मुह् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i