Original

संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् ।तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥ ४६ ॥

Segmented

संजयो अपि अरुदत् तत्र दृष्ट्वा राजानम् आतुरम् तथा सर्वाः स्त्रियः च एव गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
अपि अपि pos=i
अरुदत् रुद् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s
तथा तथा pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s