Original

स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः ।तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः ।निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥ ४५ ॥

Segmented

स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः तूष्णीम् दध्यौ महीपालः पुत्र-व्यसन-कर्शितः निःश्वसञ् जिह्मग इव कुम्भ-क्षिप्तः विशाम् पते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
प्रत्याश्वस्तो प्रत्याश्वस् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
दध्यौ ध्या pos=v,p=3,n=s,l=lit
महीपालः महीपाल pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
निःश्वसञ् निःश्वस् pos=va,g=m,c=1,n=s,f=part
जिह्मग जिह्मग pos=n,g=m,c=1,n=s
इव इव pos=i
कुम्भ कुम्भ pos=n,comp=y
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s