Original

तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥ ४४ ॥

Segmented

तम् तथा पतितम् दृष्ट्वा बान्धवा ये ऽस्य केचन शीतैः तु सिषिचुः तोयैः विव्यजुः व्यजनैः अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
बान्धवा बान्धव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
केचन कश्चन pos=n,g=m,c=1,n=p
शीतैः शीत pos=a,g=n,c=3,n=p
तु तु pos=i
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
तोयैः तोय pos=n,g=n,c=3,n=p
विव्यजुः वीज् pos=v,p=3,n=p,l=lit
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
अपि अपि pos=i