Original

विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ ।ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ।एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥ ४३ ॥

Segmented

विद्वन् क्षत्तः महा-प्राज्ञैः त्वम् गतिः भरत-ऋषभ मे अनाथस्य सु भृशम् पुत्रैः हीनस्य सर्वशः एवम् उक्त्वा ततो भूयो विसंज्ञो निपपात ह

Analysis

Word Lemma Parse
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अनाथस्य अनाथ pos=a,g=m,c=6,n=s
सु सु pos=i
भृशम् भृशम् pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
सर्वशः सर्वशस् pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भूयो भूयस् pos=i
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i