Original

लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः ।उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥ ४२ ॥

Segmented

लब्ध्वा तु स नृपः संज्ञाम् वेपमानः सु दुःखितः उदीक्ष्य च दिशः सर्वाः क्षत्तारम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
उदीक्ष्य उदीक्ष् pos=vi
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan