Original

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः ।शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥ ४१ ॥

Segmented

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः शनैः अलभत प्राणान् पुत्र-व्यसन-कर्शितः

Analysis

Word Lemma Parse
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
तु तु pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
अलभत लभ् pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part