Original

निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम् ।प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ॥ ४० ॥

Segmented

निःसंज्ञम् पतितम् भूमौ तदा आसीत् राज-मण्डलम् प्रलाप-युक्ता महती कथा न्यस्ता पटे यथा

Analysis

Word Lemma Parse
निःसंज्ञम् निःसंज्ञ pos=a,g=n,c=1,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
प्रलाप प्रलाप pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
महती महत् pos=a,g=f,c=1,n=s
कथा कथा pos=n,g=f,c=1,n=s
न्यस्ता न्यस् pos=va,g=f,c=1,n=s,f=part
पटे पट pos=n,g=m,c=7,n=s
यथा यथा pos=i