Original

वैशंपायन उवाच ।ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः ।भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥ ४ ॥

Segmented

वैशंपायन उवाच ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः भृशम् शोक-अर्णवे मग्नो निराशः सर्वतो ऽभवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
निराशः निराश pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan