Original

गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः ।पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥ ३९ ॥

Segmented

गान्धारी च नृप-श्रेष्ठ सर्वाः च कुरु-योषितः पतिताः सहसा भूमौ श्रुत्वा क्रूरम् वचः च ताः

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
कुरु कुरु pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
पतिताः पत् pos=va,g=f,c=1,n=p,f=part
सहसा सहसा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
श्रुत्वा श्रु pos=vi
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
ताः तद् pos=n,g=f,c=1,n=p