Original

तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः ।निपपात महाराज राजव्यसनकर्शितः ॥ ३८ ॥

Segmented

तस्मिन् निपतिते भूमौ विदुरो ऽपि महा-यशाः निपपात महा-राज राज-व्यसन-कर्शितः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part