Original

एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः ।निपपात महाराज गतसत्त्वो महीतले ॥ ३७ ॥

Segmented

एतत् श्रुत्वा वचः क्रूरम् धृतराष्ट्रो जनेश्वरः निपपात महा-राज गत-सत्त्वः मही-तले

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s