Original

तवाप्येते महाराज रथिनो नृपसत्तम ।अक्षौहिणीनां सर्वासां समेतानां जनेश्वर ।एते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥ ३५ ॥

Segmented

ते अपि एते महा-राज रथिनो नृप-सत्तम अक्षौहिणीनाम् सर्वासाम् समेतानाम् जनेश्वर एते शेषा महा-राज सर्वे ऽन्ये निधनम् गताः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथिनो रथिन् pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अक्षौहिणीनाम् अक्षौहिणी pos=n,g=f,c=6,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
समेतानाम् समे pos=va,g=f,c=6,n=p,f=part
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
शेषा शेष pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part