Original

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥ ३४ ॥

Segmented

ते च एव भ्रातरः पञ्च वासुदेवो ऽथ सात्यकिः कृपः च कृतवर्मा च द्रौणि च जयताम् वरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s