Original

प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् ।सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥ ३३ ॥

Segmented

प्रायः स्त्री-शेषम् अभवत् जगत् कालेन मोहितम् सप्त पाण्डवतः शेषा धार्तराष्ट्राः तथा त्रयः

Analysis

Word Lemma Parse
प्रायः प्रायस् pos=i
स्त्री स्त्री pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
मोहितम् मोहय् pos=va,g=n,c=1,n=s,f=part
सप्त सप्तन् pos=n,g=m,c=1,n=p
पाण्डवतः पाण्डव pos=n,g=m,c=5,n=s
शेषा शेष pos=a,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p