Original

किंचिच्छेषं च शिबिरं तावकानां कृतं विभो ।पाण्डवानां च शूराणां समासाद्य परस्परम् ॥ ३२ ॥

Segmented

किंचिद् शेषम् च शिबिरम् तावकानाम् कृतम् विभो पाण्डवानाम् च शूराणाम् समासाद्य परस्परम्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
शेषम् शेष pos=a,g=n,c=1,n=s
pos=i
शिबिरम् शिबिर pos=n,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s