Original

नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।रथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥ ३१ ॥

Segmented

नरा विनिहताः सर्वे गजाः च विनिपातिताः रथिनः च नर-व्याघ्र हयाः च निहता युधि

Analysis

Word Lemma Parse
नरा नर pos=n,g=m,c=1,n=p
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
pos=i
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हयाः हय pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s