Original

पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः ।तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ।कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥ ३० ॥

Segmented

पाञ्चालाः च नर-व्याघ्राः चेदयः च निषूदिताः तव पुत्रा हताः सर्वे द्रौपदेयाः च भारत कर्ण-पुत्रः हतः शूरो वृषसेनो महा-बलः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
निषूदिताः निषूदय् pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s