Original

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ३ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् तद् आचक्ष्व द्विजोत्तम न हि तृप्यामि पूर्वेषाम् शृण्वन् चरितम् महत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s