Original

धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः ।उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ॥ २९ ॥

Segmented

धृष्टद्युम्नो हतो राजञ् शिखण्डी च अपराजितः उत्तमौजा युधामन्युः तथा राजन् प्रभद्रकाः

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p