Original

दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च ।भग्नसक्थो महाराज शेते पांसुषु रूषितः ॥ २८ ॥

Segmented

दुर्योधनो हतो राजन् यथा उक्तम् पाण्डवेन च भग्न-सक्थः महा-राज शेते पांसुषु रूषितः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थः सक्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शेते शी pos=v,p=3,n=s,l=lat
पांसुषु पांसु pos=n,g=m,c=7,n=p
रूषितः रूषित pos=a,g=m,c=1,n=s