Original

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः ।उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप ।राजानो राजपुत्राश्च सर्वतो निहता नृप ॥ २७ ॥

Segmented

प्राच्या हता महा-राज दाक्षिणात्याः च सर्वशः उदीच्या निहताः सर्वे प्रतीच्याः च नराधिप राजानो राज-पुत्राः च सर्वतो निहता नृप

Analysis

Word Lemma Parse
प्राच्या प्राच्य pos=a,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
उदीच्या उदीच्य pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
सर्वतो सर्वतस् pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s