Original

संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ।मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥ २५ ॥

Segmented

संजयो ऽहम् नर-व्याघ्र नमः ते भरत-ऋषभ मद्र-अधिपः हतः शल्यः शकुनिः सौबलः तथा उलूकः पुरुष-व्याघ्र कैतव्यो दृढ-विक्रमः

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
तथा तथा pos=i
उलूकः उलूक pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कैतव्यो कैतव्य pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s