Original

रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ।नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ॥ २४ ॥

Segmented

रुदन्न् एव अब्रवीत् वाक्यम् राजानम् जनमेजय न अति हृष्ट-मनाः सूतो बाष्प-संदिग्धया गिरा

Analysis

Word Lemma Parse
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s