Original

तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः ।तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ॥ २३ ॥

Segmented

तथा अन्यैः च सुहृद्भिः च ज्ञातिभिः च हित-एषिभिः तम् एव च अर्थम् ध्यायन्तम् कर्णस्य निधनम् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
pos=i
हित हित pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i