Original

दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् ।स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ॥ २२ ॥

Segmented

दृष्ट्वा च आसीनम् अनघम् समन्तात् परिवारितम् स्नुषाभिः भरत-श्रेष्ठ गान्धार्या विदुरेण च

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अनघम् अनघ pos=a,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
स्नुषाभिः स्नुषा pos=n,g=f,c=3,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i